B 373-33 Prāyaścittavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/33
Title: Prāyaścittavidhi
Dimensions: 25.5 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1235
Remarks: subject uncertain;


Reel No. B 373-33 Inventory No. 55510

Title Prāyaścittavidhi

Remarks

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.0 cm

Folios 45

Lines per Folio 9–10

Foliation figures in both middle margins of the verso, sometimes foliation appears both middle margins

Place of Deposit NAK

Accession No. 5/1235

Manuscript Features

The table of contains appears in exposures 48b and 49b.

Available folios are 1v–45v, Two exposures of fols. 28v–29r.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

vidhyaparādhe prāyaścittiḥ |

vidhiśabdenavihitam ucyate vihitasyākaraṇe ʼnyathākaraṇe prāyaścittiḥ karttavyā || prāyo vinśaḥ cittiḥ saṃdhānaṃ vinaṣṭasaṃdhānaṃ prāyaścittir ity uktaṃ bhavati ⟨bhavati⟩ || tathā ca vidhyaparādhe sati tad arthe yadi vihitam asti tadaiva karttavyaṃ || nāsti ced vyāha(!)tihomaḥ || karttavyaḥ etad eva sarvaprāyaścittam ucyate || evaṃ ca sati yathākathañcid vidhisaṃpādane prāyaścittābhāvaḥ ukto bhavati || (fol. 1v1–5)

«End: »

asīti tiṣṭhan pravare vadet | tata upaviśya tatas tu vāghāraṃ hutvā manosīti yājamānam uttkā(!) devehva ityādi suyajāyajetyantaṃ tiṣṭan vadet | upaviśādi śaitir mātetyādi taṃ hanmītyantaṃ kṛtvā praiṣapūrva⟨ṃ⟩m agniṃ saṃmṛjya bhuvanam asyādi sucyā dhāraṇaṃ kṛtvā vājasyeti yājamano mutko(!)paviśyāśrāvya tiṣṭhan pratyāśrāvyāsau mānuṣa iti sva+++ (fol. 45v5–9)

«Colophon: »

Microfilm Details

Reel No. B 373/33

Date of Filming 01-12-1972

Exposures 51

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-08-2009

Bibliography