B 373-33 Prāyaścittavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/33
Title: Prāyaścittavidhi
Dimensions: 25.5 x 11 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1235
Remarks: subject uncertain;
Reel No. B 373-33 Inventory No. 55510
Title Prāyaścittavidhi
Remarks
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.5 x 11.0 cm
Folios 45
Lines per Folio 9–10
Foliation figures in both middle margins of the verso, sometimes foliation appears both middle margins
Place of Deposit NAK
Accession No. 5/1235
Manuscript Features
The table of contains appears in exposures 48b and 49b.
Available folios are 1v–45v, Two exposures of fols. 28v–29r.
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
vidhyaparādhe prāyaścittiḥ |
vidhiśabdenavihitam ucyate vihitasyākaraṇe ʼnyathākaraṇe prāyaścittiḥ karttavyā || prāyo vinśaḥ cittiḥ saṃdhānaṃ vinaṣṭasaṃdhānaṃ prāyaścittir ity uktaṃ bhavati ⟨bhavati⟩ || tathā ca vidhyaparādhe sati tad arthe yadi vihitam asti tadaiva karttavyaṃ || nāsti ced vyāha(!)tihomaḥ || karttavyaḥ etad eva sarvaprāyaścittam ucyate || evaṃ ca sati yathākathañcid vidhisaṃpādane prāyaścittābhāvaḥ ukto bhavati || (fol. 1v1–5)
«End: »
asīti tiṣṭhan pravare vadet | tata upaviśya tatas tu vāghāraṃ hutvā manosīti yājamānam uttkā(!) devehva ityādi suyajāyajetyantaṃ tiṣṭan vadet | upaviśādi śaitir mātetyādi taṃ hanmītyantaṃ kṛtvā praiṣapūrva⟨ṃ⟩m agniṃ saṃmṛjya bhuvanam asyādi sucyā dhāraṇaṃ kṛtvā vājasyeti yājamano mutko(!)paviśyāśrāvya tiṣṭhan pratyāśrāvyāsau mānuṣa iti sva+++ (fol. 45v5–9)
«Colophon: »
Microfilm Details
Reel No. B 373/33
Date of Filming 01-12-1972
Exposures 51
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-08-2009
Bibliography